Original

तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे ।खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ॥ ५६ ॥

Segmented

तस्य रूपम् अभूद् राजन् भीमसेनस्य संयुगे खद्योतैः आवृतस्य इव पर्वतस्य दिनक्षये

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
खद्योतैः खद्योत pos=n,g=m,c=3,n=p
आवृतस्य आवृ pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
दिनक्षये दिनक्षय pos=n,g=m,c=7,n=s