Original

पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे ।अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ॥ ५५ ॥

Segmented

पन्नगैः इव दीप्त-आस्येभिः वमद्भिः अनलम् रणे अवकीर्णो ऽभवत् पार्थः स्फुलिङ्गैः इव काञ्चनैः

Analysis

Word Lemma Parse
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
इव इव pos=i
दीप्त दीप् pos=va,comp=y,f=part
आस्येभिः आस्य pos=n,g=m,c=3,n=p
वमद्भिः वम् pos=va,g=m,c=3,n=p,f=part
अनलम् अनल pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
अवकीर्णो अवकृ pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
स्फुलिङ्गैः स्फुलिङ्ग pos=n,g=m,c=3,n=p
इव इव pos=i
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p