Original

ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च ।अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ॥ ५४ ॥

Segmented

ततो द्रौणिः प्रहस्य एनम् उदासम् अभिभाष्य च अवाकिरत् प्रदीप्त-अग्रैः शरैः तैः अभिमन्त्रितैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
उदासम् उदास pos=n,g=m,c=2,n=s
अभिभाष्य अभिभाष् pos=vi
pos=i
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अभिमन्त्रितैः अभिमन्त्रय् pos=va,g=m,c=3,n=p,f=part