Original

स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः ।निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ॥ ५३ ॥

Segmented

स एनम् इषु-जालेन लघु-त्वात् शीघ्र-विक्रमः निमेष-मात्रेण आसाद्य कुन्ती-पुत्रः ऽभ्यवाकिरत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
इषु इषु pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
लघु लघु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
शीघ्र शीघ्र pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
निमेष निमेष pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
आसाद्य आसादय् pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽभ्यवाकिरत् अभ्यवकृ pos=v,p=3,n=s,l=lan