Original

एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः ।अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ॥ ५२ ॥

Segmented

एवम् उक्त्वा ततो भीमो द्रोणपुत्रम् अरिंदमः अभ्ययात् मेघ-घोषेण रथेन आदित्य-वर्चसा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
मेघ मेघ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s