Original

यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते ।अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु ॥ ५१ ॥

Segmented

यदि नारायण-अस्त्रस्य प्रतियोद्धा न विद्यते अद्य एनम् प्रतियोत्स्यामि पश्यत्सु कुरु-पाण्डुषु

Analysis

Word Lemma Parse
यदि यदि pos=i
नारायण नारायण pos=a,comp=y
अस्त्रस्य अस्त्र pos=n,g=n,c=6,n=s
प्रतियोद्धा प्रतियोद्धृ pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रतियोत्स्यामि प्रतियुध् pos=v,p=1,n=s,l=lrt
पश्यत्सु दृश् pos=va,g=m,c=7,n=p,f=part
कुरु कुरु pos=n,comp=y
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p