Original

यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः ।मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ॥ ५ ॥

Segmented

यस्माद् युध्यन्तम् आचार्यम् धर्म-कञ्चुकम् आस्थितः मुञ्च शस्त्रम् इति प्राह कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
युध्यन्तम् युध् pos=va,g=m,c=2,n=s,f=part
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
कञ्चुकम् कञ्चुक pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
मुञ्च मुच् pos=v,p=2,n=s,l=lot
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
इति इति pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s