Original

नागायुतसमप्राणो ह्यहमेको नरेष्विह ।शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः ॥ ४९ ॥

Segmented

नाग-अयुत-सम-प्राणः हि अहम् एको नरेषु इह शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
सम सम pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
नरेषु नर pos=n,g=m,c=7,n=p
इह इह pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
प्रतिद्वंद्वो प्रतिद्वंद्व pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
देवेषु देव pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part