Original

पश्यध्वं मे दृढौ बाहू नागराजकरोपमा ।समर्थौ पर्वतस्यापि शैशिरस्य निपातने ॥ ४८ ॥

Segmented

पश्यध्वम् मे दृढौ बाहू नाग-राज-कर-उपमा समर्थौ पर्वतस्य अपि शैशिरस्य निपातने

Analysis

Word Lemma Parse
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
दृढौ दृढ pos=a,g=m,c=2,n=d
बाहू बाहु pos=n,g=m,c=2,n=d
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
कर कर pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s
समर्थौ समर्थ pos=a,g=m,c=2,n=d
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अपि अपि pos=i
शैशिरस्य शैशिर pos=n,g=m,c=6,n=s
निपातने निपातन pos=n,g=n,c=7,n=s