Original

न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह ।यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ॥ ४७ ॥

Segmented

न हि मे विक्रमे तुल्यः कश्चिद् अस्ति पुमान् इह यथा एव सवितुः तुल्यम् ज्योतिः अन्यत् न विद्यते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
विक्रमे विक्रम pos=n,g=m,c=7,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s
इह इह pos=i
यथा यथा pos=i
एव एव pos=i
सवितुः सवितृ pos=n,g=m,c=6,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat