Original

अथ वाप्यनया गुर्व्या हेमविग्रहया रणे ।कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् ॥ ४६ ॥

Segmented

अथ वा अपि अनया गुर्व्या हेम-विग्रहया रणे काल-वत् विचरिष्यामि द्रौणेः अस्त्रम् विशातयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
अनया इदम् pos=n,g=f,c=3,n=s
गुर्व्या गुरु pos=a,g=f,c=3,n=s
हेम हेमन् pos=n,comp=y
विग्रहया विग्रह pos=n,g=f,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
वत् वत् pos=i
विचरिष्यामि विचर् pos=v,p=1,n=s,l=lrt
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विशातयन् विशातय् pos=va,g=m,c=1,n=s,f=part