Original

न कथंचन शस्त्राणि मोक्तव्यानीह केनचित् ।अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ॥ ४५ ॥

Segmented

न कथंचन शस्त्राणि मुच् इह केनचित् अहम् आवारयिष्यामि द्रोणपुत्र-अस्त्रम् आशुगैः

Analysis

Word Lemma Parse
pos=i
कथंचन कथंचन pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
मुच् मुच् pos=va,g=n,c=1,n=p,f=krtya
इह इह pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
आवारयिष्यामि आवारय् pos=v,p=1,n=s,l=lrt
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आशुगैः आशुग pos=n,g=m,c=3,n=p