Original

तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः ।भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ॥ ४४ ॥

Segmented

तत उत्स्रष्टु-कामान् तान् अस्त्राणि आलक्ष्य पाण्डवः भीमसेनो ऽब्रवीद् राजन्न् इदम् संहर्षयन् वचः

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्स्रष्टु उत्स्रष्टु pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
आलक्ष्य आलक्षय् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
संहर्षयन् संहर्षय् pos=va,g=m,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s