Original

ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत ।ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च ॥ ४३ ॥

Segmented

ते वचः तस्य तत् श्रुत्वा वासुदेवस्य भारत ईषुः सर्वे ऽस्त्रम् उत्स्रष्टुम् मनोभिः करणेन च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
ईषुः इष् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उत्स्रष्टुम् उत्सृज् pos=vi
मनोभिः मनस् pos=n,g=n,c=3,n=p
करणेन करण pos=n,g=n,c=3,n=s
pos=i