Original

ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन ।निहनिष्यति तान्सर्वान्रसातलगतानपि ॥ ४२ ॥

Segmented

ये तु एतत् प्रतियोत्स्यन्ति मनसा अपि इह केचन निहनिष्यति तान् सर्वान् रसातल-गतान् अपि

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रतियोत्स्यन्ति प्रतियुध् pos=v,p=3,n=p,l=lrt
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
इह इह pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
रसातल रसातल pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i