Original

निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये ।तान्नैतदस्त्रं संग्रामे निहनिष्यति मानवान् ॥ ४१ ॥

Segmented

निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्यो ऽवरुह्य ये तान् न एतत् अस्त्रम् संग्रामे निहनिष्यति मानवान्

Analysis

Word Lemma Parse
निक्षेप्स्यन्ति निक्षिप् pos=v,p=3,n=p,l=lrt
pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
वाहनेभ्यो वाहन pos=n,g=n,c=5,n=p
ऽवरुह्य अवरुह् pos=vi
ये यद् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt
मानवान् मानव pos=n,g=m,c=2,n=p