Original

यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति ।तथा तथा भवन्त्येते कौरवा बलवत्तराः ॥ ४० ॥

Segmented

यथा यथा हि युध्यन्ते योधा हि अस्त्र-बलम् प्रति तथा तथा भवन्ति एते कौरवा बलवत्तराः

Analysis

Word Lemma Parse
यथा यथा pos=i
यथा यथा pos=i
हि हि pos=i
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
योधा योध pos=n,g=m,c=1,n=p
हि हि pos=i
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
तथा तथा pos=i
तथा तथा pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
कौरवा कौरव pos=n,g=m,c=1,n=p
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p