Original

ततो वेगेन महता विनद्य स नरर्षभः ।प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ॥ ४ ॥

Segmented

ततो वेगेन महता विनद्य स नर-ऋषभः प्रतिज्ञाम् श्रावयामास पुनः एव ते आत्मजम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
विनद्य विनद् pos=vi
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s