Original

द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत ।एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ॥ ३९ ॥

Segmented

द्विप-अश्व-स्यन्दनेभ्यः च क्षितिम् सर्वे ऽवरोहत एवम् एतत् न वो हन्याद् अस्त्रम् भूमौ निरायुधान्

Analysis

Word Lemma Parse
द्विप द्विप pos=n,comp=y
अश्व अश्व pos=n,comp=y
स्यन्दनेभ्यः स्यन्दन pos=n,g=m,c=5,n=p
pos=i
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽवरोहत अवरुह् pos=v,p=2,n=p,l=lot
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
वो त्वद् pos=n,g=,c=2,n=p
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
निरायुधान् निरायुध pos=a,g=m,c=2,n=p