Original

एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः ।निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ॥ ३७ ॥

Segmented

एवम् ब्रुवति कौन्तेये दाशार्हः त्वरितः ततस् निवार्य सैन्यम् बाहुभ्याम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
निवार्य निवारय् pos=vi
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan