Original

येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः ।निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ॥ ३५ ॥

Segmented

येन प्रव्राजय् च राज्याद् वयम् अधर्मतः निवारय् अस्माभिः अनुगन्तुम् तद् एषिताः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
प्रव्राजय् प्रव्राजय् pos=va,g=m,c=1,n=p,f=part
pos=i
राज्याद् राज्य pos=n,g=n,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
अधर्मतः अधर्म pos=n,g=m,c=5,n=s
निवारय् निवारय् pos=va,g=m,c=3,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
अनुगन्तुम् अनुगम् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
एषिताः एषय् pos=va,g=m,c=1,n=p,f=part