Original

येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः ।कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ॥ ३४ ॥

Segmented

येन ब्रह्मास्त्र-विदुषा पाञ्चालाः सत्यजित्-मुखाः कुर्वाणा मद्-जये यत्नम् स मूलाः विनिपातिताः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
ब्रह्मास्त्र ब्रह्मास्त्र pos=n,comp=y
विदुषा विद्वस् pos=a,g=m,c=3,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सत्यजित् सत्यजित् pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
कुर्वाणा कृ pos=va,g=m,c=1,n=p,f=part
मद् मद् pos=n,comp=y
जये जय pos=n,g=m,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
pos=i
मूलाः मूल pos=n,g=m,c=1,n=p
विनिपातिताः विनिपातय् pos=va,g=m,c=1,n=p,f=part