Original

जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् ।कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च ॥ ३३ ॥

Segmented

जिघांसुः धार्तराष्ट्रः च श्रान्तेषु अश्वेषु फल्गुनम् कवचेन तथा युक्तो रक्षा-अर्थम् सैन्धवस्य च

Analysis

Word Lemma Parse
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
pos=i
श्रान्तेषु श्रम् pos=va,g=m,c=7,n=p,f=part
अश्वेषु अश्व pos=n,g=m,c=7,n=p
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
कवचेन कवच pos=n,g=m,c=3,n=s
तथा तथा pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
pos=i