Original

कामः संपद्यतामस्य बीभत्सोराशु मां प्रति ।कल्याणवृत्त आचार्यो मया युधि निपातितः ॥ ३० ॥

Segmented

कामः संपद्यताम् अस्य बीभत्सोः आशु माम् प्रति कल्याण-वृत्तः आचार्यो मया युधि निपातितः

Analysis

Word Lemma Parse
कामः काम pos=n,g=m,c=1,n=s
संपद्यताम् सम्पद् pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
आशु आशु pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रति प्रति pos=i
कल्याण कल्याण pos=a,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
आचार्यो आचार्य pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part