Original

शूलक्रव्यादसंघुष्टं भूतयक्षगणाकुलम् ।निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ॥ ३ ॥

Segmented

शूल-क्रव्याद-संघुष्टम् भूत-यक्ष-गण-आकुलम् निहत्य शात्रवान् भल्लैः सो ऽचिनोद् देह-पर्वतम्

Analysis

Word Lemma Parse
शूल शूल pos=n,comp=y
क्रव्याद क्रव्याद pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=m,c=2,n=s,f=part
भूत भूत pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
गण गण pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
निहत्य निहन् pos=vi
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽचिनोद् चि pos=v,p=3,n=s,l=lan
देह देह pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s