Original

भीष्मद्रोणार्णवं तीर्त्वा संग्रामं भीरुदुस्तरम् ।अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे ॥ २९ ॥

Segmented

भीष्म-द्रोण-अर्णवम् तीर्त्वा संग्रामम् भीरु-दुस्तरम् अवसत्स्यामि असलिले स गणः द्रौणि-गोष्पदे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
तीर्त्वा तृ pos=vi
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
भीरु भीरु pos=a,comp=y
दुस्तरम् दुस्तर pos=a,g=m,c=2,n=s
अवसत्स्यामि अवसद् pos=v,p=1,n=s,l=lrt
असलिले असलिल pos=a,g=n,c=7,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,comp=y
गोष्पदे गोष्पद pos=n,g=n,c=7,n=s