Original

संग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः ।अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ॥ २८ ॥

Segmented

संग्रामः तु न कर्तव्यः सर्व-सैन्यान् ब्रवीमि वः अहम् हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम्

Analysis

Word Lemma Parse
संग्रामः संग्राम pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
सह सह pos=i
सोदर्यैः सोदर्य pos=a,g=m,c=3,n=p
प्रवेक्ष्ये प्रविश् pos=v,p=1,n=s,l=lrt
हव्यवाहनम् हव्यवाहन pos=n,g=m,c=2,n=s