Original

द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् ।मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ॥ २५ ॥

Segmented

द्रवमाणम् तु तत् सैन्यम् दृष्ट्वा विगत-चेतनम् मध्यस्थ-ताम् च पार्थस्य धर्मपुत्रो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
द्रवमाणम् द्रु pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
विगत विगम् pos=va,comp=y,f=part
चेतनम् चेतना pos=n,g=n,c=2,n=s
मध्यस्थ मध्यस्थ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s