Original

यथा हि शिशिरापाये दहेत्कक्षं हुताशनः ।तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ॥ २३ ॥

Segmented

यथा हि शिशिर-अपाये दहेत् कक्षम् हुताशनः तथा तद् अस्त्रम् पाण्डूनाम् ददाह ध्वजिनीम् प्रभो

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
शिशिर शिशिर pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
कक्षम् कक्ष pos=n,g=m,c=2,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
ददाह दह् pos=v,p=3,n=s,l=lit
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s