Original

वध्यमानास्तथास्त्रेण तेन नारायणेन वै ।दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे ॥ २२ ॥

Segmented

वध्यमानाः तथा अस्त्रेण तेन नारायणेन वै दह्यमाना अनलेन इव सर्वतो ऽभ्यर्दिता रणे

Analysis

Word Lemma Parse
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
नारायणेन नारायण pos=a,g=n,c=3,n=s
वै वै pos=i
दह्यमाना दह् pos=va,g=f,c=1,n=s,f=part
अनलेन अनल pos=n,g=m,c=3,n=s
इव इव pos=i
सर्वतो सर्वतस् pos=i
ऽभ्यर्दिता अभ्यर्दय् pos=va,g=f,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s