Original

शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ ।दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ॥ २० ॥

Segmented

शस्त्र-आकृति आकीर्णम् अतीव भरत-ऋषभ दृष्ट्वा अन्तरिक्षम् आविग्नाः पाण्डु-पाञ्चाल-सृञ्जयाः

Analysis

Word Lemma Parse
शस्त्र शस्त्र pos=n,comp=y
आकृति आकृति pos=n,g=m,c=3,n=p
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
अतीव अतीव pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
आविग्नाः आविज् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p