Original

ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् ।अश्वकिंपुरुषाकीर्णं शरासनलतावृतम् ॥ २ ॥

Segmented

ध्वज-द्रुमम् शस्त्र-शृङ्गम् हत-नाग-महा-शिलम् अश्व-किम्पुरुष-आकीर्णम् शरासन-लता-आवृतम्

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
नाग नाग pos=n,comp=y
महा महत् pos=a,comp=y
शिलम् शिला pos=n,g=m,c=2,n=s
अश्व अश्व pos=n,comp=y
किम्पुरुष किम्पुरुष pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
शरासन शरासन pos=n,comp=y
लता लता pos=n,comp=y
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part