Original

चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः ।चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ॥ १९ ॥

Segmented

चतुर्दिशम् विचित्राः च शतघ्न्यो ऽथ हुताश-दाः चक्राणि च क्षुर-अन्तानि मण्डलानि इव भास्वतः

Analysis

Word Lemma Parse
चतुर्दिशम् चतुर्दिशम् pos=i
विचित्राः विचित्र pos=a,g=m,c=8,n=p
pos=i
शतघ्न्यो शतघ्नी pos=n,g=f,c=1,n=p
ऽथ अथ pos=i
हुताश हुताश pos=n,comp=y
दाः pos=a,g=f,c=1,n=p
चक्राणि चक्र pos=n,g=n,c=1,n=p
pos=i
क्षुर क्षुर pos=n,comp=y
अन्तानि अन्त pos=n,g=n,c=1,n=p
मण्डलानि मण्डल pos=n,g=n,c=1,n=p
इव इव pos=i
भास्वतः भास्वन्त् pos=n,g=m,c=6,n=s