Original

प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः ।पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः ॥ १६ ॥

Segmented

प्रादुरासन् ततस् बाणा दीप्त-अग्राः खे सहस्रशः पाण्डवान् भक्षयिष्यन्तो दीप्त-आस्याः इव पन्नगाः

Analysis

Word Lemma Parse
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
बाणा बाण pos=n,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
अग्राः अग्र pos=n,g=m,c=1,n=p
खे pos=n,g=n,c=7,n=s
सहस्रशः सहस्रशस् pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
भक्षयिष्यन्तो भक्षय् pos=va,g=m,c=1,n=p,f=part
दीप्त दीप् pos=va,comp=y,f=part
आस्याः आस्य pos=n,g=m,c=1,n=p
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p