Original

प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा ।अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम् ॥ १५ ॥

Segmented

प्रादुश्चक्रे ततो द्रौणिः अस्त्रम् नारायणम् तदा अभिसंधाय पाण्डूनाम् पाञ्चालानाम् च वाहिनीम्

Analysis

Word Lemma Parse
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
नारायणम् नारायण pos=a,g=n,c=2,n=s
तदा तदा pos=i
अभिसंधाय अभिसंधा pos=vi
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s