Original

ततो निर्मथ्यमानस्य सागरस्येव निस्वनः ।अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः ॥ १४ ॥

Segmented

ततो निर्मथ्यमानस्य सागरस्य इव निस्वनः अभवत् तस्य सैन्यस्य सु महान् अद्भुत-उपमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निर्मथ्यमानस्य निर्मथ् pos=va,g=m,c=6,n=s,f=part
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अद्भुत अद्भुत pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s