Original

ततः शङ्खसहस्राणि भेरीणामयुतानि च ।अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ॥ १३ ॥

Segmented

ततः शङ्ख-सहस्राणि भेरीणाम् अयुतानि च अवादयन्त संहृष्टाः कुरु-पाण्डव-सैनिकाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्ख शङ्ख pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=2,n=p
pos=i
अवादयन्त वादय् pos=v,p=3,n=p,l=lan
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p