Original

यथा शिलोच्चये शैलः सागरे सागरो यथा ।प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः ॥ १२ ॥

Segmented

यथा शिलोच्चये शैलः सागरे सागरो यथा प्रतिहन्येत राज-इन्द्र तथा आसन् कुरु-पाण्डवाः

Analysis

Word Lemma Parse
यथा यथा pos=i
शिलोच्चये शिलोच्चय pos=n,g=m,c=7,n=s
शैलः शैल pos=n,g=m,c=1,n=s
सागरे सागर pos=n,g=m,c=7,n=s
सागरो सागर pos=n,g=m,c=1,n=s
यथा यथा pos=i
प्रतिहन्येत प्रतिहन् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p