Original

तेषां परमहृष्टानां जयमात्मनि पश्यताम् ।संरब्धानां महावेगः प्रादुरासीद्रणाजिरे ॥ ११ ॥

Segmented

तेषाम् परम-हृष्टानाम् जयम् आत्मनि पश्यताम् संरब्धानाम् महा-वेगः प्रादुरासीद् रण-अजिरे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
परम परम pos=a,comp=y
हृष्टानाम् हृष् pos=va,g=m,c=6,n=p,f=part
जयम् जय pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
संरब्धानाम् संरभ् pos=va,g=m,c=6,n=p,f=part
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s