Original

संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः ।उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ॥ १० ॥

Segmented

संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः उदग्राः पाण्डु-पाञ्चालाः द्रोणस्य निधनेन च

Analysis

Word Lemma Parse
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
स्थिरीभूता स्थिरीभू pos=va,g=m,c=1,n=p,f=part
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p
उदग्राः उदग्र pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
निधनेन निधन pos=n,g=n,c=3,n=s
pos=i