Original

संजय उवाच ।ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः ।युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ॥ १ ॥

Segmented

संजय उवाच ततः स कदनम् चक्रे रिपूणाम् द्रोण-नन्दनः युगान्ते सर्व-भूतानाम् काल-सृष्टः इव अन्तकः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
द्रोण द्रोण pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
युगान्ते युगान्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
काल काल pos=n,comp=y
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s