Original

स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् ।दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः ॥ ८ ॥

Segmented

स देवदत्तम् आदाय शङ्खम् हेम-परिष्कृतम् दध्मौ वेगेन महता फल्गुनः पूरयन् दिशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
दध्मौ धम् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p