Original

अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् ।कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् ॥ ६ ॥

Segmented

अथवा हर्ष-कालः ऽयम् त्रैगर्तानाम् असंशयम् कुनरैः दुरवापान् हि लोकान् प्राप्स्यन्ति अनुत्तमान्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
हर्ष हर्ष pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्रैगर्तानाम् त्रैगर्त pos=n,g=m,c=6,n=p
असंशयम् असंशयम् pos=i
कुनरैः कुनर pos=n,g=m,c=3,n=p
दुरवापान् दुरवाप pos=a,g=m,c=2,n=p
हि हि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p