Original

पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे ।भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् ॥ ५ ॥

Segmented

पश्य एतान् देवकी-मातृ मुमूर्षून् अद्य संयुगे भ्रातॄन् त्रैगर्तकान् एवम् रोदितव्ये प्रहर्षितान्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
एतान् एतद् pos=n,g=m,c=2,n=p
देवकी देवकी pos=n,comp=y
मातृ मातृ pos=n,g=m,c=8,n=s
मुमूर्षून् मुमूर्षु pos=a,g=m,c=2,n=p
अद्य अद्य pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
त्रैगर्तकान् त्रैगर्तक pos=a,g=m,c=2,n=p
एवम् एवम् pos=i
रोदितव्ये रुद् pos=va,g=n,c=7,n=s,f=krtya
प्रहर्षितान् प्रहर्षय् pos=va,g=m,c=2,n=p,f=part