Original

अतीव संप्रहृष्टांस्तानुपलभ्य धनंजयः ।किंचिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ॥ ४ ॥

Segmented

अतीव सम्प्रहृष्टान् तान् उपलभ्य धनंजयः किंचिद् अभ्युत्स्मयन् कृष्णम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अतीव अतीव pos=i
सम्प्रहृष्टान् सम्प्रहृष् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
उपलभ्य उपलभ् pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अभ्युत्स्मयन् अभ्युत्स्मि pos=va,g=m,c=1,n=s,f=part
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan