Original

ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः ।नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् ॥ ३१ ॥

Segmented

ततस् ते संन्यवर्तन्त संशप्तक-गणाः पुनः नारायणाः च गोपालाः कृत्वा मृत्युम् निवर्तनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
संशप्तक संशप्तक pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
नारायणाः नारायण pos=n,g=m,c=1,n=p
pos=i
गोपालाः गोपाल pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s