Original

एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः ।शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ॥ ३० ॥

Segmented

एवम् उक्ताः तु ते राजन्न् उदक्रोशन् मुहुः मुहुः शङ्खान् च दध्मिरे वीरा हर्षयन्तः परस्परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
उदक्रोशन् उत्क्रुश् pos=v,p=3,n=p,l=lan
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
दध्मिरे धम् pos=v,p=3,n=p,l=lit
वीरा वीर pos=n,g=m,c=1,n=p
हर्षयन्तः हर्षय् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s