Original

स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् ।आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ॥ ३ ॥

Segmented

स शब्दः प्रदिशः सर्वा दिशः खम् च समावृणोत् आवृत-त्वात् च लोकस्य न आसीत् तत्र प्रतिस्वनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
खम् pos=n,g=n,c=2,n=s
pos=i
समावृणोत् समावृ pos=v,p=3,n=s,l=lan
आवृत आवृ pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
प्रतिस्वनः प्रतिस्वन pos=n,g=m,c=1,n=s