Original

नावहास्याः कथं लोके कर्मणानेन संयुगे ।भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ॥ २९ ॥

Segmented

न अवहस् कथम् लोके कर्मणा अनेन संयुगे भवेम सहिताः सर्वे निवर्तध्वम् यथाबलम्

Analysis

Word Lemma Parse
pos=i
अवहस् अवहस् pos=va,g=m,c=1,n=p,f=krtya
कथम् कथम् pos=i
लोके लोक pos=n,g=m,c=7,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
भवेम भू pos=v,p=1,n=p,l=vidhilin
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
यथाबलम् यथाबलम् pos=i