Original

शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः ।गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः ॥ २८ ॥

Segmented

शप्त्वा तु शपथान् घोरान् सर्व-सैन्यस्य पश्यतः गत्वा दौर्योधनम् सैन्यम् किम् वै वक्ष्यथ मुख्य-गाः

Analysis

Word Lemma Parse
शप्त्वा शप् pos=vi
तु तु pos=i
शपथान् शपथ pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part
गत्वा गम् pos=vi
दौर्योधनम् दौर्योधन pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
वै वै pos=i
वक्ष्यथ वच् pos=v,p=2,n=p,l=lrt
मुख्य मुख्य pos=a,comp=y
गाः pos=a,g=m,c=1,n=p